📖 For background and inspiration behind this blog, please read my Preface .
ōṃ kāmarūpāyai namaḥ.
ōṃ mahāvidyāyai namaḥ.
ōṃ yaśasvinyai namaḥ.
ōṃ mahāśrayāyai namaḥ.
ōṃ mahābhāgāyai namaḥ.
ōṃ dakṣayāgavibhēdinyai namaḥ.
ōṃ rudrakōpasamudbhūtāyai namaḥ.
ōṃ bhadrayaai namaḥ.
ōṃ mudrāyai namaḥ. 10.
ōṃ śivaṅkaryai namaḥ.
ōṃ chandrikāyai namaḥ.
ōṃ chandravadanāyai namaḥ.
ōṃ rōṣatāmrākṣaśōbhinyai namaḥ.
ōṃ indradidamanyai namaḥ.
ōṃ śāntāyai namaḥ.
ōṃ chandralēkhāvibhūṣitāyai namaḥ.
ōṃ bhaktārtihāriṇyai namaḥ.
ōṃ muktāyai namaḥ.
ōṃ chaṇḍikānandadāyinyai namaḥ. 20.
ōṃ saudāminyai namaḥ .
ōṃ sudhāmūrtyai namaḥ .
ōṃ divyālaṅkārabhūṣitāyai namaḥ .
ōṃ suvāsinyai namaḥ .
ōṃ sunāsāyai namaḥ .
ōṃ trikālajñāyai namaḥ .
ōṃ dhurandharāyai namaḥ . 27
ōṃ sarvajñāyai namaḥ .
ōṃ sarvalōkēśyai namaḥ .
ōṃ dēvayōnayē namaḥ . 30.
ōṃ ayōnījāyai namaḥ.
ōṃ nirguṇāyai namaḥ.
ōṃ nirahaṅkārāyai namaḥ.
ōṃ lōkakaḻyāṇakāriṇyai namaḥ.
ōṃ sarvalōkapriyāyai namaḥ.
ौṃ Gauryai Namaḥ.
ōṃ sarvagarvavimardinyai namaḥ.
ōṃ tējōvatyai namaḥ.
ōṃ mahāmātrē namaḥ.
ōṃ kōṭisūryasamaprabhāyai namaḥ. 40.
ōṃ vīrabhadrakṛtānandabhōginyai namaḥ .
ōṃ vīrasēvitāyai namaḥ .
ōṃ nāradādimunistutyāyai namaḥ .
ōṃ nityāyai namaḥ .
ōṃ satyāyai namaḥ .
ōṃ tapasvinyai namaḥ .
ōṃ jñānarūpāyai namaḥ .
ōṃ kaḻātītāyai namaḥ .
ōṃ bhaktābhīṣṭaphalapradāyai namaḥ .
ōṃ kailāsanilayāyai namaḥ. 50.
ōṃ śubhrāyai namaḥ.
ōṃ kṣamāyai namaḥ.
ōṃ śriyai namaḥ.
ōṃ sarvamaṅgaḻāyai namaḥ.
ōṃ siddhavidyāyai namaḥ.
ōṃ mahāśaktyai namaḥ.
ōṃ kāminyai namaḥ.
ōṃ padmalōchanāyai namaḥ.
ōṃ dēvapriyāyai namaḥ.
ōṃ daityahantryai namaḥ. 60.
ōṃ dakṣagarvāpahāriṇyai namaḥ .
ōṃ śivaśāsanakartryai namaḥ .
ōṃ śaivānandavidhāyinyai namaḥ .
ōṃ bhavapāśanihantryai namaḥ .
ōṃ savanāṅgasukāriṇyai namaḥ .
ōṃ lambōdaryai namaḥ .
ōṃ mahākāḻyai namaḥ .
ōṃ bhīṣaṇāsyāyai namaḥ .
ōṃ surēśvaryai namaḥ .
ōṃ mahānidrāyai namaḥ. 70.
ōṃ yōganidrāyai namaḥ.
ōṃ prajṇāyai namaḥ.
ōṃ vārtāyai namaḥ.
ōṃ kriyaavatyai namaḥ.
ōṃ putrapautrapradāyai namaḥ.
ōṃ sādhvyai namaḥ.
ōṃ senāyuddhasukāṅkṣiṇyai namaḥ.
ōṃ śambhavē ichchāyai namaḥ.
ōṃ kṛpāsindhavē namaḥ.
ōṃ chaṇḍyai namaḥ. 80.
ōṃ chaṇḍaparākramayai namaḥ.
ōṃ śōbhāyai namaḥ.
ōṃ bhagavatyaai namaḥ.
ōṃ māyāyai namaḥ.
Oṃ durgāyai namaḥ.
ōṃ nīlāyai namaḥ.
ōṃ manōgatyai namaḥ.
ōṃ khēcharyai namaḥ.
ōṃ khaḍginyai namaḥ.
ōṃ chakrahastāyai namaḥ. 90
ōṃ śūlavidhāriṇyai namaḥ.
ōṃ subāṇāyai namaḥ.
ōṃ śaktihastāyai namaḥ.
ōṃ pādasaṇchāriṇyai namaḥ.
ōṃ parāyai namaḥ.
ōṃ tapaḥsiddhipradāyai namaḥ.
ōṃ dēvyai namaḥ.
ōṃ vīrabhadrasahāyinyaī namaḥ.
ōṃ dhanadhāṇyakāryāi namaḥ.
ōṃ viśvāyai namaḥ. 100.
ōṃ manōmālinyahāriṇyai namaḥ.
ōṃ sunakṣatrōdbhavakaryai namaḥ.
ōṃ vaṃśavṛddhipradāyinyaī namaḥ.
ōṃ brahmādisurasaṃsēvyāyai namaḥ.
ōṃ śāṅkaryai namaḥ.
ōṃ priyabhāṣiṇyai namaḥ.
ōṃ bhūtapretapiśāchādihāriṇyai namaḥ.
ōṃ sumanasvinyai namaḥ.
ōṃ puṇyakṣētrakṛtāvāsāyai namaḥ ।
ōṃ pratyakṣaparamēśvaryai namaḥ ।
iti śrī bhadrakāḻī aṣṭōttaraśatanāmāvaḻiḥ.

No comments:
Post a Comment